Declension table of ?rasikacandrikā

Deva

FeminineSingularDualPlural
Nominativerasikacandrikā rasikacandrike rasikacandrikāḥ
Vocativerasikacandrike rasikacandrike rasikacandrikāḥ
Accusativerasikacandrikām rasikacandrike rasikacandrikāḥ
Instrumentalrasikacandrikayā rasikacandrikābhyām rasikacandrikābhiḥ
Dativerasikacandrikāyai rasikacandrikābhyām rasikacandrikābhyaḥ
Ablativerasikacandrikāyāḥ rasikacandrikābhyām rasikacandrikābhyaḥ
Genitiverasikacandrikāyāḥ rasikacandrikayoḥ rasikacandrikāṇām
Locativerasikacandrikāyām rasikacandrikayoḥ rasikacandrikāsu

Adverb -rasikacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria