Declension table of ?rasikābhārya

Deva

MasculineSingularDualPlural
Nominativerasikābhāryaḥ rasikābhāryau rasikābhāryāḥ
Vocativerasikābhārya rasikābhāryau rasikābhāryāḥ
Accusativerasikābhāryam rasikābhāryau rasikābhāryān
Instrumentalrasikābhāryeṇa rasikābhāryābhyām rasikābhāryaiḥ rasikābhāryebhiḥ
Dativerasikābhāryāya rasikābhāryābhyām rasikābhāryebhyaḥ
Ablativerasikābhāryāt rasikābhāryābhyām rasikābhāryebhyaḥ
Genitiverasikābhāryasya rasikābhāryayoḥ rasikābhāryāṇām
Locativerasikābhārye rasikābhāryayoḥ rasikābhāryeṣu

Compound rasikābhārya -

Adverb -rasikābhāryam -rasikābhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria