Declension table of rasika

Deva

MasculineSingularDualPlural
Nominativerasikaḥ rasikau rasikāḥ
Vocativerasika rasikau rasikāḥ
Accusativerasikam rasikau rasikān
Instrumentalrasikena rasikābhyām rasikaiḥ rasikebhiḥ
Dativerasikāya rasikābhyām rasikebhyaḥ
Ablativerasikāt rasikābhyām rasikebhyaḥ
Genitiverasikasya rasikayoḥ rasikānām
Locativerasike rasikayoḥ rasikeṣu

Compound rasika -

Adverb -rasikam -rasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria