Declension table of ?raseśvaradarśana

Deva

NeuterSingularDualPlural
Nominativeraseśvaradarśanam raseśvaradarśane raseśvaradarśanāni
Vocativeraseśvaradarśana raseśvaradarśane raseśvaradarśanāni
Accusativeraseśvaradarśanam raseśvaradarśane raseśvaradarśanāni
Instrumentalraseśvaradarśanena raseśvaradarśanābhyām raseśvaradarśanaiḥ
Dativeraseśvaradarśanāya raseśvaradarśanābhyām raseśvaradarśanebhyaḥ
Ablativeraseśvaradarśanāt raseśvaradarśanābhyām raseśvaradarśanebhyaḥ
Genitiveraseśvaradarśanasya raseśvaradarśanayoḥ raseśvaradarśanānām
Locativeraseśvaradarśane raseśvaradarśanayoḥ raseśvaradarśaneṣu

Compound raseśvaradarśana -

Adverb -raseśvaradarśanam -raseśvaradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria