Declension table of ?raseśvara

Deva

MasculineSingularDualPlural
Nominativeraseśvaraḥ raseśvarau raseśvarāḥ
Vocativeraseśvara raseśvarau raseśvarāḥ
Accusativeraseśvaram raseśvarau raseśvarān
Instrumentalraseśvareṇa raseśvarābhyām raseśvaraiḥ raseśvarebhiḥ
Dativeraseśvarāya raseśvarābhyām raseśvarebhyaḥ
Ablativeraseśvarāt raseśvarābhyām raseśvarebhyaḥ
Genitiveraseśvarasya raseśvarayoḥ raseśvarāṇām
Locativeraseśvare raseśvarayoḥ raseśvareṣu

Compound raseśvara -

Adverb -raseśvaram -raseśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria