Declension table of ?rasendrasaṃhitā

Deva

FeminineSingularDualPlural
Nominativerasendrasaṃhitā rasendrasaṃhite rasendrasaṃhitāḥ
Vocativerasendrasaṃhite rasendrasaṃhite rasendrasaṃhitāḥ
Accusativerasendrasaṃhitām rasendrasaṃhite rasendrasaṃhitāḥ
Instrumentalrasendrasaṃhitayā rasendrasaṃhitābhyām rasendrasaṃhitābhiḥ
Dativerasendrasaṃhitāyai rasendrasaṃhitābhyām rasendrasaṃhitābhyaḥ
Ablativerasendrasaṃhitāyāḥ rasendrasaṃhitābhyām rasendrasaṃhitābhyaḥ
Genitiverasendrasaṃhitāyāḥ rasendrasaṃhitayoḥ rasendrasaṃhitānām
Locativerasendrasaṃhitāyām rasendrasaṃhitayoḥ rasendrasaṃhitāsu

Adverb -rasendrasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria