Declension table of ?rasendracūdāmaṇi

Deva

MasculineSingularDualPlural
Nominativerasendracūdāmaṇiḥ rasendracūdāmaṇī rasendracūdāmaṇayaḥ
Vocativerasendracūdāmaṇe rasendracūdāmaṇī rasendracūdāmaṇayaḥ
Accusativerasendracūdāmaṇim rasendracūdāmaṇī rasendracūdāmaṇīn
Instrumentalrasendracūdāmaṇinā rasendracūdāmaṇibhyām rasendracūdāmaṇibhiḥ
Dativerasendracūdāmaṇaye rasendracūdāmaṇibhyām rasendracūdāmaṇibhyaḥ
Ablativerasendracūdāmaṇeḥ rasendracūdāmaṇibhyām rasendracūdāmaṇibhyaḥ
Genitiverasendracūdāmaṇeḥ rasendracūdāmaṇyoḥ rasendracūdāmaṇīnām
Locativerasendracūdāmaṇau rasendracūdāmaṇyoḥ rasendracūdāmaṇiṣu

Compound rasendracūdāmaṇi -

Adverb -rasendracūdāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria