Declension table of ?rasekṣu

Deva

MasculineSingularDualPlural
Nominativerasekṣuḥ rasekṣū rasekṣavaḥ
Vocativerasekṣo rasekṣū rasekṣavaḥ
Accusativerasekṣum rasekṣū rasekṣūn
Instrumentalrasekṣuṇā rasekṣubhyām rasekṣubhiḥ
Dativerasekṣave rasekṣubhyām rasekṣubhyaḥ
Ablativerasekṣoḥ rasekṣubhyām rasekṣubhyaḥ
Genitiverasekṣoḥ rasekṣvoḥ rasekṣūṇām
Locativerasekṣau rasekṣvoḥ rasekṣuṣu

Compound rasekṣu -

Adverb -rasekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria