Declension table of ?rasaśodhana

Deva

MasculineSingularDualPlural
Nominativerasaśodhanaḥ rasaśodhanau rasaśodhanāḥ
Vocativerasaśodhana rasaśodhanau rasaśodhanāḥ
Accusativerasaśodhanam rasaśodhanau rasaśodhanān
Instrumentalrasaśodhanena rasaśodhanābhyām rasaśodhanaiḥ rasaśodhanebhiḥ
Dativerasaśodhanāya rasaśodhanābhyām rasaśodhanebhyaḥ
Ablativerasaśodhanāt rasaśodhanābhyām rasaśodhanebhyaḥ
Genitiverasaśodhanasya rasaśodhanayoḥ rasaśodhanānām
Locativerasaśodhane rasaśodhanayoḥ rasaśodhaneṣu

Compound rasaśodhana -

Adverb -rasaśodhanam -rasaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria