Declension table of ?rasaśārdūla

Deva

MasculineSingularDualPlural
Nominativerasaśārdūlaḥ rasaśārdūlau rasaśārdūlāḥ
Vocativerasaśārdūla rasaśārdūlau rasaśārdūlāḥ
Accusativerasaśārdūlam rasaśārdūlau rasaśārdūlān
Instrumentalrasaśārdūlena rasaśārdūlābhyām rasaśārdūlaiḥ rasaśārdūlebhiḥ
Dativerasaśārdūlāya rasaśārdūlābhyām rasaśārdūlebhyaḥ
Ablativerasaśārdūlāt rasaśārdūlābhyām rasaśārdūlebhyaḥ
Genitiverasaśārdūlasya rasaśārdūlayoḥ rasaśārdūlānām
Locativerasaśārdūle rasaśārdūlayoḥ rasaśārdūleṣu

Compound rasaśārdūla -

Adverb -rasaśārdūlam -rasaśārdūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria