Declension table of ?rasaviśeṣa

Deva

MasculineSingularDualPlural
Nominativerasaviśeṣaḥ rasaviśeṣau rasaviśeṣāḥ
Vocativerasaviśeṣa rasaviśeṣau rasaviśeṣāḥ
Accusativerasaviśeṣam rasaviśeṣau rasaviśeṣān
Instrumentalrasaviśeṣeṇa rasaviśeṣābhyām rasaviśeṣaiḥ rasaviśeṣebhiḥ
Dativerasaviśeṣāya rasaviśeṣābhyām rasaviśeṣebhyaḥ
Ablativerasaviśeṣāt rasaviśeṣābhyām rasaviśeṣebhyaḥ
Genitiverasaviśeṣasya rasaviśeṣayoḥ rasaviśeṣāṇām
Locativerasaviśeṣe rasaviśeṣayoḥ rasaviśeṣeṣu

Compound rasaviśeṣa -

Adverb -rasaviśeṣam -rasaviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria