Declension table of rasataraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativerasataraṅgiṇī rasataraṅgiṇyau rasataraṅgiṇyaḥ
Vocativerasataraṅgiṇi rasataraṅgiṇyau rasataraṅgiṇyaḥ
Accusativerasataraṅgiṇīm rasataraṅgiṇyau rasataraṅgiṇīḥ
Instrumentalrasataraṅgiṇyā rasataraṅgiṇībhyām rasataraṅgiṇībhiḥ
Dativerasataraṅgiṇyai rasataraṅgiṇībhyām rasataraṅgiṇībhyaḥ
Ablativerasataraṅgiṇyāḥ rasataraṅgiṇībhyām rasataraṅgiṇībhyaḥ
Genitiverasataraṅgiṇyāḥ rasataraṅgiṇyoḥ rasataraṅgiṇīnām
Locativerasataraṅgiṇyām rasataraṅgiṇyoḥ rasataraṅgiṇīṣu

Compound rasataraṅgiṇi - rasataraṅgiṇī -

Adverb -rasataraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria