Declension table of ?rasatama

Deva

MasculineSingularDualPlural
Nominativerasatamaḥ rasatamau rasatamāḥ
Vocativerasatama rasatamau rasatamāḥ
Accusativerasatamam rasatamau rasatamān
Instrumentalrasatamena rasatamābhyām rasatamaiḥ rasatamebhiḥ
Dativerasatamāya rasatamābhyām rasatamebhyaḥ
Ablativerasatamāt rasatamābhyām rasatamebhyaḥ
Genitiverasatamasya rasatamayoḥ rasatamānām
Locativerasatame rasatamayoḥ rasatameṣu

Compound rasatama -

Adverb -rasatamam -rasatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria