Declension table of ?rasasūtrasthāna

Deva

NeuterSingularDualPlural
Nominativerasasūtrasthānam rasasūtrasthāne rasasūtrasthānāni
Vocativerasasūtrasthāna rasasūtrasthāne rasasūtrasthānāni
Accusativerasasūtrasthānam rasasūtrasthāne rasasūtrasthānāni
Instrumentalrasasūtrasthānena rasasūtrasthānābhyām rasasūtrasthānaiḥ
Dativerasasūtrasthānāya rasasūtrasthānābhyām rasasūtrasthānebhyaḥ
Ablativerasasūtrasthānāt rasasūtrasthānābhyām rasasūtrasthānebhyaḥ
Genitiverasasūtrasthānasya rasasūtrasthānayoḥ rasasūtrasthānānām
Locativerasasūtrasthāne rasasūtrasthānayoḥ rasasūtrasthāneṣu

Compound rasasūtrasthāna -

Adverb -rasasūtrasthānam -rasasūtrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria