Declension table of ?rasasudhānidhi

Deva

MasculineSingularDualPlural
Nominativerasasudhānidhiḥ rasasudhānidhī rasasudhānidhayaḥ
Vocativerasasudhānidhe rasasudhānidhī rasasudhānidhayaḥ
Accusativerasasudhānidhim rasasudhānidhī rasasudhānidhīn
Instrumentalrasasudhānidhinā rasasudhānidhibhyām rasasudhānidhibhiḥ
Dativerasasudhānidhaye rasasudhānidhibhyām rasasudhānidhibhyaḥ
Ablativerasasudhānidheḥ rasasudhānidhibhyām rasasudhānidhibhyaḥ
Genitiverasasudhānidheḥ rasasudhānidhyoḥ rasasudhānidhīnām
Locativerasasudhānidhau rasasudhānidhyoḥ rasasudhānidhiṣu

Compound rasasudhānidhi -

Adverb -rasasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria