Declension table of ?rasasudhāmbhodhi

Deva

MasculineSingularDualPlural
Nominativerasasudhāmbhodhiḥ rasasudhāmbhodhī rasasudhāmbhodhayaḥ
Vocativerasasudhāmbhodhe rasasudhāmbhodhī rasasudhāmbhodhayaḥ
Accusativerasasudhāmbhodhim rasasudhāmbhodhī rasasudhāmbhodhīn
Instrumentalrasasudhāmbhodhinā rasasudhāmbhodhibhyām rasasudhāmbhodhibhiḥ
Dativerasasudhāmbhodhaye rasasudhāmbhodhibhyām rasasudhāmbhodhibhyaḥ
Ablativerasasudhāmbhodheḥ rasasudhāmbhodhibhyām rasasudhāmbhodhibhyaḥ
Genitiverasasudhāmbhodheḥ rasasudhāmbhodhyoḥ rasasudhāmbhodhīnām
Locativerasasudhāmbhodhau rasasudhāmbhodhyoḥ rasasudhāmbhodhiṣu

Compound rasasudhāmbhodhi -

Adverb -rasasudhāmbhodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria