Declension table of ?rasasudhākara

Deva

MasculineSingularDualPlural
Nominativerasasudhākaraḥ rasasudhākarau rasasudhākarāḥ
Vocativerasasudhākara rasasudhākarau rasasudhākarāḥ
Accusativerasasudhākaram rasasudhākarau rasasudhākarān
Instrumentalrasasudhākareṇa rasasudhākarābhyām rasasudhākaraiḥ rasasudhākarebhiḥ
Dativerasasudhākarāya rasasudhākarābhyām rasasudhākarebhyaḥ
Ablativerasasudhākarāt rasasudhākarābhyām rasasudhākarebhyaḥ
Genitiverasasudhākarasya rasasudhākarayoḥ rasasudhākarāṇām
Locativerasasudhākare rasasudhākarayoḥ rasasudhākareṣu

Compound rasasudhākara -

Adverb -rasasudhākaram -rasasudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria