Declension table of ?rasasiddhāntasāgara

Deva

MasculineSingularDualPlural
Nominativerasasiddhāntasāgaraḥ rasasiddhāntasāgarau rasasiddhāntasāgarāḥ
Vocativerasasiddhāntasāgara rasasiddhāntasāgarau rasasiddhāntasāgarāḥ
Accusativerasasiddhāntasāgaram rasasiddhāntasāgarau rasasiddhāntasāgarān
Instrumentalrasasiddhāntasāgareṇa rasasiddhāntasāgarābhyām rasasiddhāntasāgaraiḥ rasasiddhāntasāgarebhiḥ
Dativerasasiddhāntasāgarāya rasasiddhāntasāgarābhyām rasasiddhāntasāgarebhyaḥ
Ablativerasasiddhāntasāgarāt rasasiddhāntasāgarābhyām rasasiddhāntasāgarebhyaḥ
Genitiverasasiddhāntasāgarasya rasasiddhāntasāgarayoḥ rasasiddhāntasāgarāṇām
Locativerasasiddhāntasāgare rasasiddhāntasāgarayoḥ rasasiddhāntasāgareṣu

Compound rasasiddhāntasāgara -

Adverb -rasasiddhāntasāgaram -rasasiddhāntasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria