Declension table of ?rasasiddhāntasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerasasiddhāntasaṅgrahaḥ rasasiddhāntasaṅgrahau rasasiddhāntasaṅgrahāḥ
Vocativerasasiddhāntasaṅgraha rasasiddhāntasaṅgrahau rasasiddhāntasaṅgrahāḥ
Accusativerasasiddhāntasaṅgraham rasasiddhāntasaṅgrahau rasasiddhāntasaṅgrahān
Instrumentalrasasiddhāntasaṅgraheṇa rasasiddhāntasaṅgrahābhyām rasasiddhāntasaṅgrahaiḥ rasasiddhāntasaṅgrahebhiḥ
Dativerasasiddhāntasaṅgrahāya rasasiddhāntasaṅgrahābhyām rasasiddhāntasaṅgrahebhyaḥ
Ablativerasasiddhāntasaṅgrahāt rasasiddhāntasaṅgrahābhyām rasasiddhāntasaṅgrahebhyaḥ
Genitiverasasiddhāntasaṅgrahasya rasasiddhāntasaṅgrahayoḥ rasasiddhāntasaṅgrahāṇām
Locativerasasiddhāntasaṅgrahe rasasiddhāntasaṅgrahayoḥ rasasiddhāntasaṅgraheṣu

Compound rasasiddhāntasaṅgraha -

Adverb -rasasiddhāntasaṅgraham -rasasiddhāntasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria