Declension table of ?rasasiddha

Deva

NeuterSingularDualPlural
Nominativerasasiddham rasasiddhe rasasiddhāni
Vocativerasasiddha rasasiddhe rasasiddhāni
Accusativerasasiddham rasasiddhe rasasiddhāni
Instrumentalrasasiddhena rasasiddhābhyām rasasiddhaiḥ
Dativerasasiddhāya rasasiddhābhyām rasasiddhebhyaḥ
Ablativerasasiddhāt rasasiddhābhyām rasasiddhebhyaḥ
Genitiverasasiddhasya rasasiddhayoḥ rasasiddhānām
Locativerasasiddhe rasasiddhayoḥ rasasiddheṣu

Compound rasasiddha -

Adverb -rasasiddham -rasasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria