Declension table of ?rasasiddha

Deva

MasculineSingularDualPlural
Nominativerasasiddhaḥ rasasiddhau rasasiddhāḥ
Vocativerasasiddha rasasiddhau rasasiddhāḥ
Accusativerasasiddham rasasiddhau rasasiddhān
Instrumentalrasasiddhena rasasiddhābhyām rasasiddhaiḥ rasasiddhebhiḥ
Dativerasasiddhāya rasasiddhābhyām rasasiddhebhyaḥ
Ablativerasasiddhāt rasasiddhābhyām rasasiddhebhyaḥ
Genitiverasasiddhasya rasasiddhayoḥ rasasiddhānām
Locativerasasiddhe rasasiddhayoḥ rasasiddheṣu

Compound rasasiddha -

Adverb -rasasiddham -rasasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria