Declension table of ?rasasamuccaya

Deva

MasculineSingularDualPlural
Nominativerasasamuccayaḥ rasasamuccayau rasasamuccayāḥ
Vocativerasasamuccaya rasasamuccayau rasasamuccayāḥ
Accusativerasasamuccayam rasasamuccayau rasasamuccayān
Instrumentalrasasamuccayena rasasamuccayābhyām rasasamuccayaiḥ rasasamuccayebhiḥ
Dativerasasamuccayāya rasasamuccayābhyām rasasamuccayebhyaḥ
Ablativerasasamuccayāt rasasamuccayābhyām rasasamuccayebhyaḥ
Genitiverasasamuccayasya rasasamuccayayoḥ rasasamuccayānām
Locativerasasamuccaye rasasamuccayayoḥ rasasamuccayeṣu

Compound rasasamuccaya -

Adverb -rasasamuccayam -rasasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria