Declension table of ?rasasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativerasasārasaṅgrahaḥ rasasārasaṅgrahau rasasārasaṅgrahāḥ
Vocativerasasārasaṅgraha rasasārasaṅgrahau rasasārasaṅgrahāḥ
Accusativerasasārasaṅgraham rasasārasaṅgrahau rasasārasaṅgrahān
Instrumentalrasasārasaṅgraheṇa rasasārasaṅgrahābhyām rasasārasaṅgrahaiḥ rasasārasaṅgrahebhiḥ
Dativerasasārasaṅgrahāya rasasārasaṅgrahābhyām rasasārasaṅgrahebhyaḥ
Ablativerasasārasaṅgrahāt rasasārasaṅgrahābhyām rasasārasaṅgrahebhyaḥ
Genitiverasasārasaṅgrahasya rasasārasaṅgrahayoḥ rasasārasaṅgrahāṇām
Locativerasasārasaṅgrahe rasasārasaṅgrahayoḥ rasasārasaṅgraheṣu

Compound rasasārasaṅgraha -

Adverb -rasasārasaṅgraham -rasasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria