Declension table of ?rasasaṅketakalikā

Deva

FeminineSingularDualPlural
Nominativerasasaṅketakalikā rasasaṅketakalike rasasaṅketakalikāḥ
Vocativerasasaṅketakalike rasasaṅketakalike rasasaṅketakalikāḥ
Accusativerasasaṅketakalikām rasasaṅketakalike rasasaṅketakalikāḥ
Instrumentalrasasaṅketakalikayā rasasaṅketakalikābhyām rasasaṅketakalikābhiḥ
Dativerasasaṅketakalikāyai rasasaṅketakalikābhyām rasasaṅketakalikābhyaḥ
Ablativerasasaṅketakalikāyāḥ rasasaṅketakalikābhyām rasasaṅketakalikābhyaḥ
Genitiverasasaṅketakalikāyāḥ rasasaṅketakalikayoḥ rasasaṅketakalikānām
Locativerasasaṅketakalikāyām rasasaṅketakalikayoḥ rasasaṅketakalikāsu

Adverb -rasasaṅketakalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria