Declension table of ?rasarājaśiromaṇi

Deva

MasculineSingularDualPlural
Nominativerasarājaśiromaṇiḥ rasarājaśiromaṇī rasarājaśiromaṇayaḥ
Vocativerasarājaśiromaṇe rasarājaśiromaṇī rasarājaśiromaṇayaḥ
Accusativerasarājaśiromaṇim rasarājaśiromaṇī rasarājaśiromaṇīn
Instrumentalrasarājaśiromaṇinā rasarājaśiromaṇibhyām rasarājaśiromaṇibhiḥ
Dativerasarājaśiromaṇaye rasarājaśiromaṇibhyām rasarājaśiromaṇibhyaḥ
Ablativerasarājaśiromaṇeḥ rasarājaśiromaṇibhyām rasarājaśiromaṇibhyaḥ
Genitiverasarājaśiromaṇeḥ rasarājaśiromaṇyoḥ rasarājaśiromaṇīnām
Locativerasarājaśiromaṇau rasarājaśiromaṇyoḥ rasarājaśiromaṇiṣu

Compound rasarājaśiromaṇi -

Adverb -rasarājaśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria