Declension table of ?rasarājalakṣmī

Deva

FeminineSingularDualPlural
Nominativerasarājalakṣmī rasarājalakṣmyau rasarājalakṣmyaḥ
Vocativerasarājalakṣmi rasarājalakṣmyau rasarājalakṣmyaḥ
Accusativerasarājalakṣmīm rasarājalakṣmyau rasarājalakṣmīḥ
Instrumentalrasarājalakṣmyā rasarājalakṣmībhyām rasarājalakṣmībhiḥ
Dativerasarājalakṣmyai rasarājalakṣmībhyām rasarājalakṣmībhyaḥ
Ablativerasarājalakṣmyāḥ rasarājalakṣmībhyām rasarājalakṣmībhyaḥ
Genitiverasarājalakṣmyāḥ rasarājalakṣmyoḥ rasarājalakṣmīṇām
Locativerasarājalakṣmyām rasarājalakṣmyoḥ rasarājalakṣmīṣu

Compound rasarājalakṣmi - rasarājalakṣmī -

Adverb -rasarājalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria