Declension table of rasaprakāśasudhākara

Deva

MasculineSingularDualPlural
Nominativerasaprakāśasudhākaraḥ rasaprakāśasudhākarau rasaprakāśasudhākarāḥ
Vocativerasaprakāśasudhākara rasaprakāśasudhākarau rasaprakāśasudhākarāḥ
Accusativerasaprakāśasudhākaram rasaprakāśasudhākarau rasaprakāśasudhākarān
Instrumentalrasaprakāśasudhākareṇa rasaprakāśasudhākarābhyām rasaprakāśasudhākaraiḥ rasaprakāśasudhākarebhiḥ
Dativerasaprakāśasudhākarāya rasaprakāśasudhākarābhyām rasaprakāśasudhākarebhyaḥ
Ablativerasaprakāśasudhākarāt rasaprakāśasudhākarābhyām rasaprakāśasudhākarebhyaḥ
Genitiverasaprakāśasudhākarasya rasaprakāśasudhākarayoḥ rasaprakāśasudhākarāṇām
Locativerasaprakāśasudhākare rasaprakāśasudhākarayoḥ rasaprakāśasudhākareṣu

Compound rasaprakāśasudhākara -

Adverb -rasaprakāśasudhākaram -rasaprakāśasudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria