Declension table of ?rasaprabandha

Deva

MasculineSingularDualPlural
Nominativerasaprabandhaḥ rasaprabandhau rasaprabandhāḥ
Vocativerasaprabandha rasaprabandhau rasaprabandhāḥ
Accusativerasaprabandham rasaprabandhau rasaprabandhān
Instrumentalrasaprabandhena rasaprabandhābhyām rasaprabandhaiḥ rasaprabandhebhiḥ
Dativerasaprabandhāya rasaprabandhābhyām rasaprabandhebhyaḥ
Ablativerasaprabandhāt rasaprabandhābhyām rasaprabandhebhyaḥ
Genitiverasaprabandhasya rasaprabandhayoḥ rasaprabandhānām
Locativerasaprabandhe rasaprabandhayoḥ rasaprabandheṣu

Compound rasaprabandha -

Adverb -rasaprabandham -rasaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria