Declension table of ?rasapadmākara

Deva

MasculineSingularDualPlural
Nominativerasapadmākaraḥ rasapadmākarau rasapadmākarāḥ
Vocativerasapadmākara rasapadmākarau rasapadmākarāḥ
Accusativerasapadmākaram rasapadmākarau rasapadmākarān
Instrumentalrasapadmākareṇa rasapadmākarābhyām rasapadmākaraiḥ rasapadmākarebhiḥ
Dativerasapadmākarāya rasapadmākarābhyām rasapadmākarebhyaḥ
Ablativerasapadmākarāt rasapadmākarābhyām rasapadmākarebhyaḥ
Genitiverasapadmākarasya rasapadmākarayoḥ rasapadmākarāṇām
Locativerasapadmākare rasapadmākarayoḥ rasapadmākareṣu

Compound rasapadmākara -

Adverb -rasapadmākaram -rasapadmākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria