Declension table of ?rasapārijāta

Deva

MasculineSingularDualPlural
Nominativerasapārijātaḥ rasapārijātau rasapārijātāḥ
Vocativerasapārijāta rasapārijātau rasapārijātāḥ
Accusativerasapārijātam rasapārijātau rasapārijātān
Instrumentalrasapārijātena rasapārijātābhyām rasapārijātaiḥ rasapārijātebhiḥ
Dativerasapārijātāya rasapārijātābhyām rasapārijātebhyaḥ
Ablativerasapārijātāt rasapārijātābhyām rasapārijātebhyaḥ
Genitiverasapārijātasya rasapārijātayoḥ rasapārijātānām
Locativerasapārijāte rasapārijātayoḥ rasapārijāteṣu

Compound rasapārijāta -

Adverb -rasapārijātam -rasapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria