Declension table of ?rasantama

Deva

MasculineSingularDualPlural
Nominativerasantamaḥ rasantamau rasantamāḥ
Vocativerasantama rasantamau rasantamāḥ
Accusativerasantamam rasantamau rasantamān
Instrumentalrasantamena rasantamābhyām rasantamaiḥ rasantamebhiḥ
Dativerasantamāya rasantamābhyām rasantamebhyaḥ
Ablativerasantamāt rasantamābhyām rasantamebhyaḥ
Genitiverasantamasya rasantamayoḥ rasantamānām
Locativerasantame rasantamayoḥ rasantameṣu

Compound rasantama -

Adverb -rasantamam -rasantamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria