Declension table of ?rasanivṛtti

Deva

FeminineSingularDualPlural
Nominativerasanivṛttiḥ rasanivṛttī rasanivṛttayaḥ
Vocativerasanivṛtte rasanivṛttī rasanivṛttayaḥ
Accusativerasanivṛttim rasanivṛttī rasanivṛttīḥ
Instrumentalrasanivṛttyā rasanivṛttibhyām rasanivṛttibhiḥ
Dativerasanivṛttyai rasanivṛttaye rasanivṛttibhyām rasanivṛttibhyaḥ
Ablativerasanivṛttyāḥ rasanivṛtteḥ rasanivṛttibhyām rasanivṛttibhyaḥ
Genitiverasanivṛttyāḥ rasanivṛtteḥ rasanivṛttyoḥ rasanivṛttīnām
Locativerasanivṛttyām rasanivṛttau rasanivṛttyoḥ rasanivṛttiṣu

Compound rasanivṛtti -

Adverb -rasanivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria