Declension table of ?rasamuktāvali

Deva

FeminineSingularDualPlural
Nominativerasamuktāvaliḥ rasamuktāvalī rasamuktāvalayaḥ
Vocativerasamuktāvale rasamuktāvalī rasamuktāvalayaḥ
Accusativerasamuktāvalim rasamuktāvalī rasamuktāvalīḥ
Instrumentalrasamuktāvalyā rasamuktāvalibhyām rasamuktāvalibhiḥ
Dativerasamuktāvalyai rasamuktāvalaye rasamuktāvalibhyām rasamuktāvalibhyaḥ
Ablativerasamuktāvalyāḥ rasamuktāvaleḥ rasamuktāvalibhyām rasamuktāvalibhyaḥ
Genitiverasamuktāvalyāḥ rasamuktāvaleḥ rasamuktāvalyoḥ rasamuktāvalīnām
Locativerasamuktāvalyām rasamuktāvalau rasamuktāvalyoḥ rasamuktāvaliṣu

Compound rasamuktāvali -

Adverb -rasamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria