Declension table of ?rasamañjarīsthūlatātparyārtha

Deva

MasculineSingularDualPlural
Nominativerasamañjarīsthūlatātparyārthaḥ rasamañjarīsthūlatātparyārthau rasamañjarīsthūlatātparyārthāḥ
Vocativerasamañjarīsthūlatātparyārtha rasamañjarīsthūlatātparyārthau rasamañjarīsthūlatātparyārthāḥ
Accusativerasamañjarīsthūlatātparyārtham rasamañjarīsthūlatātparyārthau rasamañjarīsthūlatātparyārthān
Instrumentalrasamañjarīsthūlatātparyārthena rasamañjarīsthūlatātparyārthābhyām rasamañjarīsthūlatātparyārthaiḥ rasamañjarīsthūlatātparyārthebhiḥ
Dativerasamañjarīsthūlatātparyārthāya rasamañjarīsthūlatātparyārthābhyām rasamañjarīsthūlatātparyārthebhyaḥ
Ablativerasamañjarīsthūlatātparyārthāt rasamañjarīsthūlatātparyārthābhyām rasamañjarīsthūlatātparyārthebhyaḥ
Genitiverasamañjarīsthūlatātparyārthasya rasamañjarīsthūlatātparyārthayoḥ rasamañjarīsthūlatātparyārthānām
Locativerasamañjarīsthūlatātparyārthe rasamañjarīsthūlatātparyārthayoḥ rasamañjarīsthūlatātparyārtheṣu

Compound rasamañjarīsthūlatātparyārtha -

Adverb -rasamañjarīsthūlatātparyārtham -rasamañjarīsthūlatātparyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria