Declension table of ?rasamaṇi

Deva

MasculineSingularDualPlural
Nominativerasamaṇiḥ rasamaṇī rasamaṇayaḥ
Vocativerasamaṇe rasamaṇī rasamaṇayaḥ
Accusativerasamaṇim rasamaṇī rasamaṇīn
Instrumentalrasamaṇinā rasamaṇibhyām rasamaṇibhiḥ
Dativerasamaṇaye rasamaṇibhyām rasamaṇibhyaḥ
Ablativerasamaṇeḥ rasamaṇibhyām rasamaṇibhyaḥ
Genitiverasamaṇeḥ rasamaṇyoḥ rasamaṇīnām
Locativerasamaṇau rasamaṇyoḥ rasamaṇiṣu

Compound rasamaṇi -

Adverb -rasamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria