Declension table of ?rasakalyāṇīvrata

Deva

NeuterSingularDualPlural
Nominativerasakalyāṇīvratam rasakalyāṇīvrate rasakalyāṇīvratāni
Vocativerasakalyāṇīvrata rasakalyāṇīvrate rasakalyāṇīvratāni
Accusativerasakalyāṇīvratam rasakalyāṇīvrate rasakalyāṇīvratāni
Instrumentalrasakalyāṇīvratena rasakalyāṇīvratābhyām rasakalyāṇīvrataiḥ
Dativerasakalyāṇīvratāya rasakalyāṇīvratābhyām rasakalyāṇīvratebhyaḥ
Ablativerasakalyāṇīvratāt rasakalyāṇīvratābhyām rasakalyāṇīvratebhyaḥ
Genitiverasakalyāṇīvratasya rasakalyāṇīvratayoḥ rasakalyāṇīvratānām
Locativerasakalyāṇīvrate rasakalyāṇīvratayoḥ rasakalyāṇīvrateṣu

Compound rasakalyāṇīvrata -

Adverb -rasakalyāṇīvratam -rasakalyāṇīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria