Declension table of ?rasakaṣāya

Deva

MasculineSingularDualPlural
Nominativerasakaṣāyaḥ rasakaṣāyau rasakaṣāyāḥ
Vocativerasakaṣāya rasakaṣāyau rasakaṣāyāḥ
Accusativerasakaṣāyam rasakaṣāyau rasakaṣāyān
Instrumentalrasakaṣāyeṇa rasakaṣāyābhyām rasakaṣāyaiḥ rasakaṣāyebhiḥ
Dativerasakaṣāyāya rasakaṣāyābhyām rasakaṣāyebhyaḥ
Ablativerasakaṣāyāt rasakaṣāyābhyām rasakaṣāyebhyaḥ
Genitiverasakaṣāyasya rasakaṣāyayoḥ rasakaṣāyāṇām
Locativerasakaṣāye rasakaṣāyayoḥ rasakaṣāyeṣu

Compound rasakaṣāya -

Adverb -rasakaṣāyam -rasakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria