Declension table of ?rasajñatva

Deva

NeuterSingularDualPlural
Nominativerasajñatvam rasajñatve rasajñatvāni
Vocativerasajñatva rasajñatve rasajñatvāni
Accusativerasajñatvam rasajñatve rasajñatvāni
Instrumentalrasajñatvena rasajñatvābhyām rasajñatvaiḥ
Dativerasajñatvāya rasajñatvābhyām rasajñatvebhyaḥ
Ablativerasajñatvāt rasajñatvābhyām rasajñatvebhyaḥ
Genitiverasajñatvasya rasajñatvayoḥ rasajñatvānām
Locativerasajñatve rasajñatvayoḥ rasajñatveṣu

Compound rasajñatva -

Adverb -rasajñatvam -rasajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria