Declension table of ?rasahāriṇī

Deva

FeminineSingularDualPlural
Nominativerasahāriṇī rasahāriṇyau rasahāriṇyaḥ
Vocativerasahāriṇi rasahāriṇyau rasahāriṇyaḥ
Accusativerasahāriṇīm rasahāriṇyau rasahāriṇīḥ
Instrumentalrasahāriṇyā rasahāriṇībhyām rasahāriṇībhiḥ
Dativerasahāriṇyai rasahāriṇībhyām rasahāriṇībhyaḥ
Ablativerasahāriṇyāḥ rasahāriṇībhyām rasahāriṇībhyaḥ
Genitiverasahāriṇyāḥ rasahāriṇyoḥ rasahāriṇīnām
Locativerasahāriṇyām rasahāriṇyoḥ rasahāriṇīṣu

Compound rasahāriṇi - rasahāriṇī -

Adverb -rasahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria