Declension table of ?rasaguṇa

Deva

MasculineSingularDualPlural
Nominativerasaguṇaḥ rasaguṇau rasaguṇāḥ
Vocativerasaguṇa rasaguṇau rasaguṇāḥ
Accusativerasaguṇam rasaguṇau rasaguṇān
Instrumentalrasaguṇena rasaguṇābhyām rasaguṇaiḥ rasaguṇebhiḥ
Dativerasaguṇāya rasaguṇābhyām rasaguṇebhyaḥ
Ablativerasaguṇāt rasaguṇābhyām rasaguṇebhyaḥ
Genitiverasaguṇasya rasaguṇayoḥ rasaguṇānām
Locativerasaguṇe rasaguṇayoḥ rasaguṇeṣu

Compound rasaguṇa -

Adverb -rasaguṇam -rasaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria