Declension table of ?rasagrāhaka

Deva

NeuterSingularDualPlural
Nominativerasagrāhakam rasagrāhake rasagrāhakāṇi
Vocativerasagrāhaka rasagrāhake rasagrāhakāṇi
Accusativerasagrāhakam rasagrāhake rasagrāhakāṇi
Instrumentalrasagrāhakeṇa rasagrāhakābhyām rasagrāhakaiḥ
Dativerasagrāhakāya rasagrāhakābhyām rasagrāhakebhyaḥ
Ablativerasagrāhakāt rasagrāhakābhyām rasagrāhakebhyaḥ
Genitiverasagrāhakasya rasagrāhakayoḥ rasagrāhakāṇām
Locativerasagrāhake rasagrāhakayoḥ rasagrāhakeṣu

Compound rasagrāhaka -

Adverb -rasagrāhakam -rasagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria