Declension table of ?rasagrāhaka

Deva

MasculineSingularDualPlural
Nominativerasagrāhakaḥ rasagrāhakau rasagrāhakāḥ
Vocativerasagrāhaka rasagrāhakau rasagrāhakāḥ
Accusativerasagrāhakam rasagrāhakau rasagrāhakān
Instrumentalrasagrāhakeṇa rasagrāhakābhyām rasagrāhakaiḥ rasagrāhakebhiḥ
Dativerasagrāhakāya rasagrāhakābhyām rasagrāhakebhyaḥ
Ablativerasagrāhakāt rasagrāhakābhyām rasagrāhakebhyaḥ
Genitiverasagrāhakasya rasagrāhakayoḥ rasagrāhakāṇām
Locativerasagrāhake rasagrāhakayoḥ rasagrāhakeṣu

Compound rasagrāhaka -

Adverb -rasagrāhakam -rasagrāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria