Declension table of ?rasagovinda

Deva

MasculineSingularDualPlural
Nominativerasagovindaḥ rasagovindau rasagovindāḥ
Vocativerasagovinda rasagovindau rasagovindāḥ
Accusativerasagovindam rasagovindau rasagovindān
Instrumentalrasagovindena rasagovindābhyām rasagovindaiḥ rasagovindebhiḥ
Dativerasagovindāya rasagovindābhyām rasagovindebhyaḥ
Ablativerasagovindāt rasagovindābhyām rasagovindebhyaḥ
Genitiverasagovindasya rasagovindayoḥ rasagovindānām
Locativerasagovinde rasagovindayoḥ rasagovindeṣu

Compound rasagovinda -

Adverb -rasagovindam -rasagovindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria