Declension table of ?rasagaṅgādharīya

Deva

NeuterSingularDualPlural
Nominativerasagaṅgādharīyam rasagaṅgādharīye rasagaṅgādharīyāṇi
Vocativerasagaṅgādharīya rasagaṅgādharīye rasagaṅgādharīyāṇi
Accusativerasagaṅgādharīyam rasagaṅgādharīye rasagaṅgādharīyāṇi
Instrumentalrasagaṅgādharīyeṇa rasagaṅgādharīyābhyām rasagaṅgādharīyaiḥ
Dativerasagaṅgādharīyāya rasagaṅgādharīyābhyām rasagaṅgādharīyebhyaḥ
Ablativerasagaṅgādharīyāt rasagaṅgādharīyābhyām rasagaṅgādharīyebhyaḥ
Genitiverasagaṅgādharīyasya rasagaṅgādharīyayoḥ rasagaṅgādharīyāṇām
Locativerasagaṅgādharīye rasagaṅgādharīyayoḥ rasagaṅgādharīyeṣu

Compound rasagaṅgādharīya -

Adverb -rasagaṅgādharīyam -rasagaṅgādharīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria