Declension table of ?rasadhenu

Deva

FeminineSingularDualPlural
Nominativerasadhenuḥ rasadhenū rasadhenavaḥ
Vocativerasadheno rasadhenū rasadhenavaḥ
Accusativerasadhenum rasadhenū rasadhenūḥ
Instrumentalrasadhenvā rasadhenubhyām rasadhenubhiḥ
Dativerasadhenvai rasadhenave rasadhenubhyām rasadhenubhyaḥ
Ablativerasadhenvāḥ rasadhenoḥ rasadhenubhyām rasadhenubhyaḥ
Genitiverasadhenvāḥ rasadhenoḥ rasadhenvoḥ rasadhenūnām
Locativerasadhenvām rasadhenau rasadhenvoḥ rasadhenuṣu

Compound rasadhenu -

Adverb -rasadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria