Declension table of ?rasadaṇḍa

Deva

MasculineSingularDualPlural
Nominativerasadaṇḍaḥ rasadaṇḍau rasadaṇḍāḥ
Vocativerasadaṇḍa rasadaṇḍau rasadaṇḍāḥ
Accusativerasadaṇḍam rasadaṇḍau rasadaṇḍān
Instrumentalrasadaṇḍena rasadaṇḍābhyām rasadaṇḍaiḥ rasadaṇḍebhiḥ
Dativerasadaṇḍāya rasadaṇḍābhyām rasadaṇḍebhyaḥ
Ablativerasadaṇḍāt rasadaṇḍābhyām rasadaṇḍebhyaḥ
Genitiverasadaṇḍasya rasadaṇḍayoḥ rasadaṇḍānām
Locativerasadaṇḍe rasadaṇḍayoḥ rasadaṇḍeṣu

Compound rasadaṇḍa -

Adverb -rasadaṇḍam -rasadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria