Declension table of rasada

Deva

NeuterSingularDualPlural
Nominativerasadam rasade rasadāni
Vocativerasada rasade rasadāni
Accusativerasadam rasade rasadāni
Instrumentalrasadena rasadābhyām rasadaiḥ
Dativerasadāya rasadābhyām rasadebhyaḥ
Ablativerasadāt rasadābhyām rasadebhyaḥ
Genitiverasadasya rasadayoḥ rasadānām
Locativerasade rasadayoḥ rasadeṣu

Compound rasada -

Adverb -rasadam -rasadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria