Declension table of ?rasacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativerasacūḍāmaṇiḥ rasacūḍāmaṇī rasacūḍāmaṇayaḥ
Vocativerasacūḍāmaṇe rasacūḍāmaṇī rasacūḍāmaṇayaḥ
Accusativerasacūḍāmaṇim rasacūḍāmaṇī rasacūḍāmaṇīn
Instrumentalrasacūḍāmaṇinā rasacūḍāmaṇibhyām rasacūḍāmaṇibhiḥ
Dativerasacūḍāmaṇaye rasacūḍāmaṇibhyām rasacūḍāmaṇibhyaḥ
Ablativerasacūḍāmaṇeḥ rasacūḍāmaṇibhyām rasacūḍāmaṇibhyaḥ
Genitiverasacūḍāmaṇeḥ rasacūḍāmaṇyoḥ rasacūḍāmaṇīnām
Locativerasacūḍāmaṇau rasacūḍāmaṇyoḥ rasacūḍāmaṇiṣu

Compound rasacūḍāmaṇi -

Adverb -rasacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria