Declension table of ?rasabhojana

Deva

MasculineSingularDualPlural
Nominativerasabhojanaḥ rasabhojanau rasabhojanāḥ
Vocativerasabhojana rasabhojanau rasabhojanāḥ
Accusativerasabhojanam rasabhojanau rasabhojanān
Instrumentalrasabhojanena rasabhojanābhyām rasabhojanaiḥ rasabhojanebhiḥ
Dativerasabhojanāya rasabhojanābhyām rasabhojanebhyaḥ
Ablativerasabhojanāt rasabhojanābhyām rasabhojanebhyaḥ
Genitiverasabhojanasya rasabhojanayoḥ rasabhojanānām
Locativerasabhojane rasabhojanayoḥ rasabhojaneṣu

Compound rasabhojana -

Adverb -rasabhojanam -rasabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria