Declension table of ?rasabhaṅga

Deva

MasculineSingularDualPlural
Nominativerasabhaṅgaḥ rasabhaṅgau rasabhaṅgāḥ
Vocativerasabhaṅga rasabhaṅgau rasabhaṅgāḥ
Accusativerasabhaṅgam rasabhaṅgau rasabhaṅgān
Instrumentalrasabhaṅgena rasabhaṅgābhyām rasabhaṅgaiḥ rasabhaṅgebhiḥ
Dativerasabhaṅgāya rasabhaṅgābhyām rasabhaṅgebhyaḥ
Ablativerasabhaṅgāt rasabhaṅgābhyām rasabhaṅgebhyaḥ
Genitiverasabhaṅgasya rasabhaṅgayoḥ rasabhaṅgānām
Locativerasabhaṅge rasabhaṅgayoḥ rasabhaṅgeṣu

Compound rasabhaṅga -

Adverb -rasabhaṅgam -rasabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria